sn1.17 
 sn1.19

This is a Sanskrit & English translation of https://suttacentral.net/sn1.18/pli/ms


सम्युक्तनिकायः १.१८ — ह्रीसूक्तम्
saṃyuktanikāyaḥ 1.18 — hrīsūktam
Saṃyukta Nikāya 1.18 — Shame


“ह्रीनिषिद्धः पुरुषः, कश्चिल्लोकेऽत्र विद्यते।
यो निन्दामवबुध्यते, अश्वो भद्रः कशामिव” इति।

“hrīniṣiddhaḥ puruṣaḥ, kaścil loke ’tra vidyate.
yo nindām avabudhyate, aśvo bhadraḥ kaśām iva” iti.

“Is there any person in this world restrained by shame (hrī),
who responds to censure like a fine horse to the whip?”

“ह्रीनिषिद्धया तन्वा, ये चरन्ति सदा स्मृताः।
अन्तं दुःखस्य प्राप्य, चरन्ति विषमे समम्” इति।

“hrīniṣiddhayā tanvā, ye caranti sadā smṛtāḥ.
antaṃ duḥkhasya prāpya, caranti viṣame samam” iti.

“Those who, restrained by shame in body, always go about mindfully,
having reached the end of suffering, remain balanced in rough situations.”

sn1.17 
sn 
 sn1.19