sn1.45 
 sn1.47

This is a Sanskrit & English translation of https://suttacentral.net/sn1.46/pli/ms


सम्युक्तनिकायः १.४६ — अप्सरःसूक्तम्
saṃyuktanikāyaḥ 1.46 — apsaraḥsūktam
Saṃyukta Nikāya 1.46 — Heavenly Nymphs


“अप्सरोगणसंघृष्टं, पिशाचगणसेवितम्।
वनान्तं मोहनं नाम, कथं यात्रा भविष्यति” इति॥

“apsarogaṇasaṃghṛṣṭaṃ, piśācagaṇasevitam.
vanāntaṃ mohanaṃ nāma, kathaṃ yātrā bhaviṣyati” iti.

“Thronged by hordes of Apsarases (heavenly nymphs), frequented by bands of Piśācas (fiends),
this wilderness is named Mohana ('Delusion'), how will the journey be made (through it)?”

“ऋजुर्नाम स मार्गोऽभया नाम सा दिशा।
रथोऽकूजनो नाम धर्मचक्रैः संयुतः॥

“ṛjur nāma sa mārgo, ’bhayā nāma sā dik.
ratho ’kūjano nāma, dharmacakraiḥ saṃyutaḥ.

“The path is named Ṛju ('Straight/upright/honest'), the direction is named abhayā ('Fearless')
The chariot is named a-kūjana ('Silent'), fitted with the wheels of Dharma.

ह्रीस्तस्यापालम्बो, सत्यमस्य परिवारणम्।
धर्ममहं सारथिं ब्रूमि, सम्यग्दृष्टिपूरोजवम्॥

hrīs tasyāpālambo, satyam asya parivāraṇam.
dharmam ahaṃ sārathiṃ brūmi, samyagdṛṣṭipūrojavam.

Modesty is its brake/drag (apālamba), truth its drape (parivāraṇa).
I call Dharma the charioteer (sārathi), with samyagdṛṣṭi (Right View) the servant/attendant (purojava).

यस्यैतादृशं यानं, स्त्रियाः पुरुषस्य वा।
स वै एतेन यानेन, याति निर्वाणस्यान्तिकम्” इति॥

yasyaitādṛśaṃ yānaṃ, striyāḥ puruṣasya vā.
sa vai etena yānena, yāti nirvāṇasyāntikam” iti.

Whoever has such a vehicle, whether a woman or a man,
by this vehicle, surely they move close to Nirvāṇa.”

sn1.45 
sn 
 sn1.47