This is a Sanskrit & English translation of https://suttacentral.net/sn1.71/pli/ms
सम्युक्तनिकायः १.७१ — छेदसूक्तम्
samyuktanikāyaḥ 1.71 — chedasūktam
Saṃyukta Nikāya 1.71 — Cutting Off
श्रावस्तीनिदानम्। एकान्ते स्थिता सा देवता भगवन्तं गाथयाध्यभाषत —
śrāvastīnidānam. ekānte sthitā sā devatā bhagavantaṃ gāthayādhyabhāṣata —
At Śrāvastī. Standing to one side, that deity addressed the Bhagavān with a verse —
“किंस्वित् छित्त्वा सुखं शेते, किंस्वित् छित्त्वा न शोचति।
कस्यस्विदेकधर्मस्य, वधं रोचयसि गौतम?”॥ इति
“kiṃ svit chittvā sukhaṃ śete, kiṃ svit chittvā na śocati.
kasya svid ekadharmasya, vadhaṃ rocayasi gautama?” iti.
“Having cut off what does one sleep soundly? Having cut off what does one not grieve?
Of which one thing, O Gautama, do you approve the slaying?”
“क्रोधं छित्त्वा सुखं शेते, क्रोधं छित्त्वा न शोचति।
क्रोधस्य विषमुलस्य, मधुराग्रस्य देवते।
वधमार्याः प्रशंसन्ति, तं हि छित्त्वा न शोचति॥” इति
“krodhaṃ chittvā sukhaṃ śete, krodhaṃ chittvā na śocati.
krodhasya viṣamulasya, madhurāgrasya devate.
vadham āryāḥ praśaṃsanti, taṃ hi chittvā na śocati.” iti.
“Having cut off anger, one sleeps soundly. Having cut off anger, one does not grieve.
O deity, of anger with its poisoned root and sweet tip,
the noble ones praise the slaying; for having cut it off, one does not grieve.”