sn2.9 
 sn2.11

This is a Sanskrit & English translation of https://suttacentral.net/sn2.10/pli/ms


सम्युक्तनिकायः २.१० — सूर्यसूक्तम्
saṃyuktanikāyaḥ 2.10 — sūryasūktam
Saṃyukta Nikāya 2.10 — The Sun Deity


श्रावस्तीनिदानम्। तेन खलु पुनः समयेन सूर्यो देवपुत्रो राहुणासुरेन्द्रेण गृहीतोऽभूत्। अथ खलु सूर्यो देवपुत्रो भगवन्तमनुस्मरंस्तस्यां वेलायामिमां गाथामभाषत —
śrāvastīnidānam. tena khalu punaḥ samayena sūryo devaputro rāhuṇāsurendreṇa gṛhīto ’bhūt. atha khalu sūryo devaputro bhagavantam anusmaraṃs tasyāṃ velāyām imāṃ gāthām abhāṣata —
The setting is Śrāvastī. Now at that time, the devaputra Sūrya (the Sun) had been seized by Rāhu, the lord of the asuras. Then the devaputra Sūrya, remembering the Bhagavān, spoke this verse at that moment:

“नमस्ते बुद्ध वीरास्तु, विप्रमुक्तोऽसि सर्वथा।
सम्बाधप्रतिपन्नोऽस्मि, तस्य मे शरणं भव” इति।

“namas te buddha vīrāstu, vipramukto ’si sarvathā.
sambādhapratipanno ’smi, tasya me śaraṇaṃ bhava” iti.

“Homage to you, O Buddha, hero! You are completely liberated in every way.
I have fallen into distress; be a refuge for me.”

अथ खलु भगवान् सूर्यं देवपुत्रमारभ्य राहुमसुरेन्द्रं गाथाभिरध्यभाषत —
atha khalu bhagavān sūryaṃ devaputram ārabhya rāhum asurendraṃ gāthābhir adhyabhāṣata —
Then the Bhagavān, concerning the devaputra Sūrya, addressed Rāhu, the lord of the asuras, with verses:

“तथागतमर्हन्तम्, सूर्यः शरणं गतः।
राहो सूर्यं प्रमुञ्चस्व, बुद्धा लोकानुकम्पकाः।
योऽन्धकारे तमसि प्रभाकरः,
वैरोचनो मण्डली उग्रतेजाः।
मा राहोऽगीरचरन्तमन्तरिक्षे,
प्रजां मम राहो प्रमुञ्च सूर्यम्” इति।

“tathāgatam arhantam, sūryaḥ śaraṇaṃ gataḥ.
rāho sūryaṃ pramuñcasva, buddhā lokānukampakāḥ.
yo ’ndhakāre tamasi prabhākaraḥ,
vairocano maṇḍalī ugratejāḥ.
mā rāho ’gīr carantam antarikṣe,
prajāṃ mama rāho pramuñca sūryam” iti.

“The Sun has gone for refuge to the Tathāgata, the Arhant.
Rāhu, release the Sun; the Buddhas are compassionate to the world.
He who is the light-maker in the darkness,
the shining, circular one of fierce energy.
Rāhu, do not swallow him who wanders in the sky.
Rāhu, release my child, the Sun.”

अथ खलु राहुरसुरेन्द्रः सूर्यं देवपुत्रं मुक्त्वा त्वरमाणरूपो विप्रचित्तिमसुरेन्द्रमुपसमक्रामत्; उपसङ्क्रम्य संविग्नो लोमहर्षजात एकान्तेऽस्थात्। एकान्ते स्थितं खलु राहुमसुरेन्द्रं विप्रचित्तिरसुरेन्द्रो गाथयाध्यभाषत —
atha khalu rāhur asurendraḥ sūryaṃ devaputraṃ muktvā tvaramāṇarūpo vipracittim asurendram upasamakrāmat; upasaṅkramya saṃvigno lomaharṣajāta ekānte ’sthāt. ekānte sthitaṃ khalu rāhum asurendraṃ vipracittir asurendro gāthayādhyabhāṣata —
Then Rāhu, the lord of the asuras, released the devaputra Sūrya and, in a state of haste, approached Vepacitti, the lord of the asuras. Having approached, agitated and with his hair standing on end, he stood to one side. Vipracitti, the lord of the asuras, addressed Rāhu, who was standing to one side, with a verse:

“किं नु सन्त्वरमाण इव, राहो सूर्यं प्रमुञ्चसि।
संविग्नरूप आगम्य, किं नु भीत इव तिष्ठसि” इति।

“kiṃ nu santvaramāṇa iva, rāho sūryaṃ pramuñcasi.
saṃvignarūpa āgamya, kiṃ nu bhīta iva tiṣṭhasi” iti.

“Why now, as if in a hurry, Rāhu, do you release the Sun?
Having come with a terrified appearance, why do you stand as if afraid?”

“सप्तधा मे फलेन्मूर्धा, जीवन्न सुखं लभेय।
बुद्धगाथाभिगीतोऽस्मि, नो चेत् प्रमुञ्चेयं सूर्यम्” इति।

“saptadhā me phalen mūrdhā, jīvan na sukhaṃ labheya.
buddhagāthābhigīto ’smi, no cet pramuñceyaṃ sūryam” iti.

“My head would split into seven pieces; while living, I would not find happiness.
If when I was addressed to by the Buddha’s verses; I had not released the Sun.”

sn2.9 
sn 
 sn2.11