You are here: Home » buddhism » sn » sn2.9
sn2.8 
 sn2.10

This is a Sanskrit & English translation of https://suttacentral.net/sn2.9/pli/ms


सम्युक्तनिकायः २.९ — चन्द्रमस्सूक्तम्
saṃyuktanikāyaḥ 2.9 — candramassūktam
Saṃyukta Nikāya 2.9 — The Moon Deity


श्रावस्तीनिदानम्। तेन खलु पुनः समयेन चन्द्रमा देवपुत्रो राहुणासुरेन्द्रेण गृहीतोऽभूत्। अथ खलु चन्द्रमा देवपुत्रो भगवन्तमनुस्मरंस्तस्यां वेलायामिमां गाथामभाषत —
śrāvastīnidānam. tena khalu punaḥ samayena candramā devaputro rāhuṇāsurendreṇa gṛhīto ’bhūt. atha khalu candramā devaputro bhagavantam anusmaraṃs tasyāṃ velāyām imāṃ gāthām abhāṣata —
The setting is Śrāvastī. Now at that time, the devaputra Candramas (the Moon) had been seized by Rāhu, the lord of the asuras. Then the devaputra Candramas, remembering the Bhagavān, spoke this verse at that moment:

“नमस्ते बुद्ध वीरास्तु, विप्रमुक्तोऽसि सर्वथा।
सम्बाधप्रतिपन्नोऽस्मि, तस्य मे शरणं भव” इति।

“namas te buddha vīrāstu, vipramukto ’si sarvathā.
sambādhapratipanno ’smi, tasya me śaraṇaṃ bhava” iti.

“Homage to you, O Buddha, hero! You are completely liberated in every way.
I have fallen into distress; be a refuge for me.”

अथ खलु भगवान् चन्द्रमसं देवपुत्रमारभ्य राहुमसुरेन्द्रं गाथयाध्यभाषत —
atha khalu bhagavān candramasaṃ devaputram ārabhya rāhum asurendraṃ gāthayādhyabhāṣata —
Then the Bhagavān, concerning the devaputra Candramas, addressed Rāhu, the lord of the asuras, with a verse:

“तथागतमर्हन्तम्, चन्द्रमाः शरणं गतः।
राहो चन्द्रं प्रमुञ्चस्व, बुद्धा लोकानुकम्पकाः” इति।

“tathāgatam arhantam, candramāḥ śaraṇaṃ gataḥ.
rāho candraṃ pramuñcasva, buddhā lokānukampakāḥ” iti.

“The Moon has gone for refuge to the Tathāgata, the Arhant.
Rāhu, release the Moon; the Buddhas are compassionate to the world.”

अथ खलु राहुरसुरेन्द्रश्चन्द्रमसं देवपुत्रं मुक्त्वा त्वरमाणरूपो विप्रचित्तिमसुरेन्द्रमुपसमक्रामत्; उपसङ्क्रम्य संविग्नो लोमहर्षजात एकान्तेऽस्थात्। एकान्ते स्थितं खलु राहुमसुरेन्द्रं विप्रचित्तिरसुरेन्द्रो गाथयाध्यभाषत —
atha khalu rāhur asurendraś candramasaṃ devaputraṃ muktvā tvaramāṇarūpo vipracittim asurendram upasamakrāmat; upasaṅkramya saṃvigno lomaharṣajāta ekānte ’sthāt. ekānte sthitaṃ khalu rāhum asurendraṃ vipracittir asurendro gāthayādhyabhāṣata —
Then Rāhu, the lord of the asuras, released the devaputra Candramas and, in a state of haste, approached Vipracitti, the lord of the asuras. Having approached, agitated and with his hair standing on end, he stood to one side. Vipracitti, the lord of the asuras, addressed Rāhu, who was standing to one side, with a verse:

“किं नु सन्त्वरमाण इव, राहो चन्द्रं प्रमुञ्चसि।
संविग्नरूप आगम्य, किं नु भीत इव तिष्ठसि” इति।

“kiṃ nu santvaramāṇa iva, rāho candraṃ pramuñcasi.
saṃvignarūpa āgamya, kiṃ nu bhīta iva tiṣṭhasi” iti.

“Why now, as if in a hurry, Rāhu, do you release the Moon?
Having come with a terrified appearance, why do you stand as if afraid?”

“सप्तधा मे फलेन्मूर्धा, जीवन्न सुखं लभेय।
बुद्धगाथाभिगीतोऽस्मि, नो चेत् प्रमुञ्चेयं चन्द्रमसम्” इति।

“saptadhā me phalen mūrdhā, jīvan na sukhaṃ labheya.
buddhagāthābhigīto ’smi, no cet pramuñceyaṃ candramasam” iti.

“My head would split into seven pieces; while living, I would not find happiness.
if when I was addressed by the Buddha’s verses; I had not released the Moon.”

sn2.8 
sn 
 sn2.10
Search
buddhism/sn/sn2.9.txt · Last modified: 2025/09/04 14:50