This is a Sanskrit & English translation of https://suttacentral.net/sn2.5/pli/ms
सम्युक्तनिकायः २.५ — दामलिसूक्तम्
saṃyuktanikāyaḥ 2.5 — dāmalisūktam
Saṃyukta Nikāya 2.5 — Dāmali
श्रावस्तीनिदानम्। अथ खलु दामलिर्देवपुत्रोऽतिक्रान्तायां रात्र्यामतिक्रान्तवर्णः केवलकल्पं जेतवनमवभास्य भगवन्तमुपसमक्रामत्; उपसङ्क्रम्य भगवन्तमभिवाद्यैकान्तेऽस्थात्। एकान्ते स्थितः खलु दामलिर्देवपुत्रो भगवतोऽन्तिके इमां गाथामभाषत —
śrāvastīnidānam. atha khalu dāmalir devaputro ’tikrāntāyāṃ rātryām atikrāntavarṇaḥ kevalakalpaṃ jetavanam avabhāsya bhagavantam upasamakrāmat; upasaṅkramya bhagavantam abhivādyaikānte ’sthāt. ekānte sthitaḥ khalu dāmalir devaputro bhagavato'ntike imāṃ gāthām abhāṣata —
The setting is Śrāvastī. Then, when the night was advanced, the devaputra Dāmali, of surpassing beauty, illuminating the whole of Jeta's Grove, approached the Bhagavān. Having approached and paid homage to the Bhagavān, he stood to one side. Standing to one side, the devaputra Dāmali spoke this verse in the presence of the Bhagavān:
“करणीयमेतद् ब्राह्मणेन, प्रधानमग्लास्नुना।
कामानां विप्रहाणेन, न तेनाशिषते भवम्” इति।
“karaṇīyam etad brāhmaṇena, pradhānam aglāsnunā.
kāmānāṃ viprahāṇena, na tenāśiṣate bhavam” iti.
“This important thing has to be done by an unwearied Brahmin
By the complete abandonment of sensual pleasures, he does not wish for existence.”
“नास्ति कृत्यं ब्राह्मणस्य (दामले इति भगवान्), कृतकृत्यो हि ब्राह्मणः।
यावन्न गाधं लभते नदीषु, आयस्यति सर्वगात्रैर्जन्तुः।
गाधं च लब्ध्वा स्थले स्थितो यः, नायस्यति पारगतो हि स वै।
एषोपमा दामले ब्राह्मणस्य, क्षीणास्रवस्य निपुणस्य ध्यायिनः।
प्राप्य जातिमरणस्यान्तम्, नायस्यति पारगतो हि सः” इति।
“nāsti kṛtyaṃ brāhmaṇasya (dāmale iti bhagavān), kṛtakṛtyo hi brāhmaṇaḥ.
yāvan na gādhaṃ labhate nadīṣu, āyasyati sarvagātrair jantuḥ.
gādhaṃ ca labdhvā sthale sthito yaḥ, nāyasyati pāragato hi sa vai.
eṣopamā dāmale brāhmaṇasya, kṣīṇāsravasya nipuṇasya dhyāyinaḥ.
prāpya jātimaraṇasyāntam, nāyasyati pāragato hi saḥ” iti.
“There is nothing to be done for a Brahmin,” (said the Bhagavān to Dāmali), “for a Brahmin has done what is to be done.
As long as a creature does not find a foothold (in shallow waters) in rivers, it strives with all its limbs (to swim across).
But having found a foothold (in shallow waters) and standing on firm ground, it does not strive, for it has indeed gone across.
This, Dāmali, is the simile for a Brahmin whose taints are destroyed, who is skilled and meditative.
Having reached the end of birth and death, he does not strive, for he has gone across.”