sa3 
 sa5

This is a Sanskrit & English translation of https://suttacentral.net/sa4/lzh/sct


सम्युक्तागमः ४ — अजानत्सूक्तम्
saṃyuktāgamaḥ 4 — ajānatsūktam
The Connected Discourses 4 - Not Knowing


एवं मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म, जेतवनेऽनाथपिण्डदस्यारामे।
evaṃ mayā śrutam — ekasmin samaye bhagavān śrāvastyāṃ viharati sma, jetavane ’nāthapiṇḍadasyārāme.
Thus have I heard — Once the Bhagavān (Buddha) was dwelling in the city of Śrāvastī, at Jetavana, the grove of Anāthapiṇḍada.

तस्मिन् समये भगवान् भिक्षूनामन्त्रयामास— “रूपमजानन्नपश्यन्नप्रजहन् कामरागादविराजयंश्चाविमुक्तचित्तो, भिक्षवः, जातिजराव्याधिमरणभयं नातितरति। एवं वेदनां संज्ञां संस्कारान् विज्ञानमजानन्नपश्यन्नप्रजहन् कामरागादविराजयंश्चाविमुक्तचित्तो जातिजराव्याधिमरणभयं नातितरति।
tasmin samaye bhagavān bhikṣūn āmantrayām āsa— “rūpam ajānann apaśyann aprajahan kāmarāgād avirājayaṃś cāvimuktacitto, bhikṣavaḥ, jātijarāvyādhimaraṇabhayaṃ nātitarati. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam ajānann apaśyann aprajahan kāmarāgād avirājayaṃś cāvimuktacitto jātijarāvyādhimaraṇabhayaṃ nātitarati.
At that time, the Bhagavān addressed the bhikṣus (monks), saying: “Bhikṣus, one who does not know, see, and abandon rūpa (form), and who does not become dispassionate towards the craving for sensual pleasures, with a mind that is not liberated, does not overcome the fear of birth, old age, sickness, and death. Similarly, one who does not know, see, and abandon vedanā (feelings), saṃjñā (perceptions), saṃskārāḥ (mental formations), and vijñāna (consciousness), and who does not become dispassionate towards the craving for sensual pleasures, with a mind that is not liberated, does not overcome the fear of birth, old age, sickness, and death.

रूपं तु, भिक्षवः, जानन् पश्यन् प्रजहन् कामरागाद्विराजयंश्च विमुक्तचित्तो जातिजराव्याधिमरणभयं अतितरति। एवं वेदनां संज्ञां संस्कारान् विज्ञानं जानन् पश्यन् प्रजहन् कामरागाद्विराजयंश्च विमुक्तचित्तो जातिजराव्याधिमरणभयं अतितरति।”
rūpaṃ tu, bhikṣavaḥ, jānan paśyan prajahan kāmarāgād virājayaṃś ca vimuktacitto jātijarāvyādhimaraṇabhayam atitarati. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ jānan paśyan prajahan kāmarāgād virājayaṃś ca vimuktacitto jātijarāvyādhimaraṇabhayam atitarati.”
But, bhikṣus, one who knows, sees, and abandons rūpa (form), and becomes dispassionate towards the craving for sensual pleasures, with a liberated mind, overcomes the fear of birth, old age, sickness, and death. Similarly, one who knows, sees, and abandons vedanā (feelings), saṃjñā (perceptions), saṃskārāḥ (mental formations), and vijñāna (consciousness), and becomes dispassionate towards the craving for sensual pleasures, with a liberated mind, overcomes the fear of birth, old age, sickness, and death.”

इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।
idam avocad bhagavān. āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan.
The Bhagavān said this. Those bhikṣus, with delighted minds, rejoiced in the Bhagavān's speech.

sa3 
 sa5