You are here: Home » buddhism » sa3
sa2 
 sa4

This is a Sanskrit & English translation of https://suttacentral.net/sa3/lzh/sct


सम्युक्तागमः ३ — अजानत्सूक्तम्
saṃyuktāgamaḥ 3 — ajānatsūktam
The Connected Discourses 3 - Not Knowing


एवं मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म, जेतवनेऽनाथपिण्डदस्यारामे।
evaṃ mayā śrutam — ekasmin samaye bhagavān śrāvastyāṃ viharati sma, jetavane ’nāthapiṇḍadasyārāme.
Thus have I heard — Once the Bhagavān (Buddha) was dwelling in the city of Śrāvastī, at Jetavana, the grove of Anāthapiṇḍada.

तस्मिन् समये भगवान् भिक्षूनामन्त्रयामास— “रूपमजानन्नपश्यन्नप्रजहन्नविराजयंश्च, भिक्षवः, दुःखं प्रहातुमसमर्थो भवति। एवं वेदनां संज्ञां संस्कारान् विज्ञानमजानन्नपश्यन्नप्रजहन्नविराजयंश्च दुःखं प्रहातुमसमर्थो भवति।
tasmin samaye bhagavān bhikṣūn āmantrayām āsa— “rūpam ajānann apaśyann aprajahann avirājayaṃś ca, bhikṣavaḥ, duḥkhaṃ prahātum asamartho bhavati. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam ajānann apaśyann aprajahann avirājayaṃś ca duḥkhaṃ prahātum asamartho bhavati.
At that time, the Bhagavān addressed the bhikṣus (monks), saying: “By not knowing (ajanan), not seeing (apaśyan), not abandoning (aprajahan), and not becoming dispassionate (avirājayan) towards rūpa (physical appearance), bhikṣus, one is incapable of abandoning duḥkha (suffering). Similarly, by not knowing, not seeing, not abandoning, and not becoming dispassionate towards vedanā (sensory feelings), saṃjñā (one's notions), saṃskārāḥ (one's habits/conditioning/conventions), and vijñāna (one's learning/knowledge), one is incapable of abandoning duḥkha.

रूपं तु, भिक्षवः, जानन् पश्यन् प्रजहन् विराजयंश्च दुःखं प्रहातुं समर्थो भवति। एवं वेदनां संज्ञां संस्कारान् विज्ञानं जानन् पश्यन् प्रजहन् विराजयंश्च दुःखं प्रहातुं क्षमो भवति।”
rūpaṃ tu, bhikṣavaḥ, jānan paśyan prajahan virājayaṃś ca duḥkhaṃ prahātuṃ samartho bhavati. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ jānan paśyan prajahan virājayaṃś ca duḥkhaṃ prahātuṃ kṣamo bhavati.”
But, bhikṣus, by knowing (jānan), seeing (paśyan), abandoning (prajahan), and becoming dispassionate (virājayan) towards rūpa, one is capable of abandoning duḥkha. Similarly, by knowing, seeing, abandoning, and becoming dispassionate towards vedanā, saṃjñā, saṃskārāḥ, and vijñāna, one is able to abandon duḥkha.”

इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।
idam avocad bhagavān. āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan.
The Bhagavān said this. Those bhikṣus, with delighted minds, rejoiced in the Bhagavān's speech.

sa2 
 sa4
buddhism/sa3.txt · Last modified: 2025/07/15 13:39