sa4 
 sa6

This is a Sanskrit & English translation of https://suttacentral.net/sa5/lzh/sct


सम्युक्तागमः ५ — अजानत्सूक्तम्
saṃyuktāgamaḥ 5 — ajānatsūktam
The Connected Discourses 5 - Not Knowing


एवं मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म, जेतवनेऽनाथपिण्डदस्यारामे।
evaṃ mayā śrutam — ekasmin samaye bhagavān śrāvastyāṃ viharati sma, jetavane ’nāthapiṇḍadasyārāme.
Thus have I heard — Once the Bhagavān (Buddha) was dwelling in the city of Śrāvastī, at Jetavana, the grove of Anāthapiṇḍada.

तस्मिन् समये भगवान् भिक्षूनामन्त्रयामास— “रूपमजानन्नपश्यन् कामरागादविराजयंश्च चित्तं न विमुच्यते। अविमुक्तचित्तश्च दुःखं प्रहातुमसमर्थो भवति। एवं वेदनां संज्ञां संस्कारान् विज्ञानमजानन्नपश्यन् कामरागादविराजयंश्चाविमुक्तचित्तो दुःखं प्रहातुमसमर्थो भवति।
tasmin samaye bhagavān bhikṣūn āmantrayām āsa— “rūpam ajānann apaśyan kāmarāgād avirājayaṃś ca cittaṃ na vimucyate. avimuktacittaś ca duḥkhaṃ prahātum asamartho bhavati. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam ajānann apaśyan kāmarāgād avirājayaṃś cāvimuktacitto duḥkhaṃ prahātum asamartho bhavati.
At that time, the Bhagavān addressed the bhikṣus (monks), saying: “By not knowing and not seeing rūpa (form), and not becoming dispassionate towards sensual desire (kāmarāga), the mind (citta) is not liberated. And with an unliberated mind, one is incapable of abandoning suffering (duḥkha). Similarly, by not knowing and not seeing vedanā (feeling), saṃjñā (perception), saṃskārāḥ (mental formations), and vijñāna (consciousness), and not becoming dispassionate towards sensual desire, with an unliberated mind, one is incapable of abandoning suffering.

रूपं तु जानन् पश्यन् कामरागाद्विराजयंश्च विमुक्तचित्तो दुःखं प्रहातुं समर्थो भवति। एवं वेदनां संज्ञां संस्कारान् विज्ञानं जानन् पश्यन् कामरागाद्विराजयंश्च विमुक्तचित्तो दुःखं प्रहातुं समर्थो भवति।”
rūpaṃ tu jānan paśyan kāmarāgād virājayaṃś ca vimuktacitto duḥkhaṃ prahātuṃ samartho bhavati. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ jānan paśyan kāmarāgād virājayaṃś ca vimuktacitto duḥkhaṃ prahātuṃ samartho bhavati.”
But by knowing and seeing rūpa, and by becoming dispassionate towards sensual desire, with a liberated mind, one is capable of abandoning suffering. Similarly, by knowing and seeing vedanā, saṃjñā, saṃskārāḥ, and vijñāna, and by becoming dispassionate towards sensual desire, with a liberated mind, one is capable of abandoning suffering.”

इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।
idam avocad bhagavān. āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan.
The Bhagavān said this. Those bhikṣus, with delighted minds, rejoiced in the Bhagavān's speech.

sa4 
 sa6