You are here: Home » buddhism » sa6
sa5 
 sa7

This is a Sanskrit & English translation of https://suttacentral.net/sa6/lzh/sct


सम्युक्तागमः ६ — अजानत्सूक्तम्
saṃyuktāgamaḥ 6 — ajānatsūktam
The Connected Discourses 6 - Not Knowing


एवं मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म, जेतवनेऽनाथपिण्डदस्यारामे।
evaṃ mayā śrutam — ekasmin samaye bhagavān śrāvastyāṃ viharati sma, jetavane ’nāthapiṇḍadasyārāme.
Thus have I heard — Once the Bhagavān (Buddha) was dwelling in the city of Śrāvastī, at Jetavana, the grove of Anāthapiṇḍada.

तस्मिन् समये भगवान् भिक्षूनामन्त्रयामास— “रूपमजानन्नपश्यन् कामरागादविराजयंश्चाविमुक्तचित्तो, भिक्षवः, जातिजराव्याधिमरणभयं नातितरति। एवं वेदनां संज्ञां संस्कारान् विज्ञानमजानन्नपश्यन् कामरागादविराजयंश्चाविमुक्तचित्तो जातिजराव्याधिमरणभयं नातितरति।
tasmin samaye bhagavān bhikṣūn āmantrayām āsa— “rūpam ajānann apaśyan kāmarāgād avirājayaṃś cāvimuktacitto, bhikṣavaḥ, jātijarāvyādhimaraṇabhayaṃ nātitarati. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam ajānann apaśyan kāmarāgād avirājayaṃś cāvimuktacitto jātijarāvyādhimaraṇabhayaṃ nātitarati.
At that time, the Bhagavān addressed the bhikṣus (monks), saying: “Not knowing (ajānan) and not seeing (apaśyan) rūpa (physical appearance), not becoming dispassionate towards sensual desire (kāmarāga), and with a mind that is not liberated (avimuktacitta), one does not overcome the fear of birth, old age, sickness, and death (jātijarāvyādhimaraṇabhaya). Similarly, not knowing and not seeing vedanā (sensory feelings), saṃjñā (one's notions), saṃskārāḥ (one's habits/conditioning/conventions), and vijñāna (one's learning/knowledge), not becoming dispassionate towards sensual desire, and with a mind that is not liberated, one does not overcome the fear of birth, old age, sickness, and death.

रूपं तु, भिक्षवः, जानन् पश्यन् कामरागाद्विराजयंश्च विमुक्तचित्तो जातिजराव्याधिमरणभयं अतितरति। एवं वेदनां संज्ञां संस्कारान् विज्ञानं जानन् पश्यन् कामरागाद्विराजयंश्च विमुक्तचित्तो जातिजराव्याधिमरणभयं अतितरति।”
rūpaṃ tu, bhikṣavaḥ, jānan paśyan kāmarāgād virājayaṃś ca vimuktacitto jātijarāvyādhimaraṇabhayaṃ atitarati. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ jānan paśyan kāmarāgād virājayaṃś ca vimuktacitto jātijarāvyādhimaraṇabhayaṃ atitarati.”
But, bhikṣus, by knowing (jānan) and seeing (paśyan) rūpa (physical appearance), by becoming dispassionate towards sensual desire (kāmarāga), and with a liberated mind (vimuktacitta), one overcomes the fear of birth, old age, sickness, and death (jātijarāvyādhimaraṇabhaya). Similarly, by knowing and seeing vedanā (sensory feelings), saṃjñā (one's notions), saṃskārāḥ (one's habits/conditioning/conventions), and vijñāna (one's learning/knowledge), by becoming dispassionate towards sensual desire, and with a liberated mind, one overcomes the fear of birth, old age, sickness, and death.”

इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।
idam avocad bhagavān. āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan.
The Bhagavān said this. Those bhikṣus, with delighted minds, rejoiced in the Bhagavān's speech.

sa5 
 sa7
buddhism/sa6.txt · Last modified: 2025/07/15 13:13