sn1.10 
 sn1.12

This is a Sanskrit & English translation of https://suttacentral.net/sn1.11/pli/ms


सम्युक्तनिकायः १.११ — नन्दनसूक्तम्
saṃyuktanikāyaḥ 1.11 — nandanasūktam
Saṃyukta Nikāya 1.11 — The Nandana Grove in Indra's heaven


एवं मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। तत्र खलु भगवान् भिक्षूनामन्त्रयामास — “भिक्षवः” इति। “भदन्त” इति ते भिक्षवो भगवते प्रत्यश्रौषुः। भगवान् एतदवोचत् —
evaṃ mayā śrutam — ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane ’nāthapiṇḍadasyārāme. tatra khalu bhagavān bhikṣūn āmantrayāmāsa — “bhikṣavaḥ” iti. “bhadanta” iti te bhikṣavo bhagavate pratyaśrauṣuḥ. bhagavān etad avocat —
Thus have I heard. At one time the Bhagavān was dwelling in Śrāvastī, in Jeta's Grove, Anāthapiṇḍada's Park. There the Bhagavān addressed the monks: “Monks!” “Venerable sir,” they replied. The Bhagavān said this:

“भूतपूर्वं, भिक्षवः, अन्यतमा त्रायस्त्रिंशत्कायिका देवता नन्दने वनेऽप्सरःसङ्घपरिवृता दिव्यैः पञ्चभिः कामगुणैः समर्पिता समङ्गीभूता परिचर्यमाणा तस्यां वेलायामिमां गाथामभाषत —
“bhūtapūrvaṃ, bhikṣavaḥ, anyatamā trāyastriṃśatkāyikā devatā nandane vane ’psaraḥsaṅghaparivṛtā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitā samaṅgībhūtā paricaryamāṇā tasyāṃ velāyām imāṃ gāthām abhāṣata —
“Once in the past, monks, a certain devatā (deity) of the company of the trayastriṃśat (the thirty-three gods of Śakra's heaven), in the Nandana Grove, surrounded by a group of apsaras-es (celestial nymphs/mermaids), endowed and provided with the five types of divine sensual pleasure, and being served by them, at that moment recited this verse:

“न ते सुखं प्रजानन्ति, ये न पश्यन्ति नन्दनम्।
आवासं नरदेवानां, त्रिदशानां यशस्विनाम् ॥” इति।

“na te sukhaṃ prajānanti, ye na paśyanti nandanam.
āvāsaṃ naradevānāṃ, tridaśānāṃ yaśasvinām ॥” iti.

“They do not know happiness, those who have not seen this Nandana,
The abode of the glorious gods of the Thirty-three.”

“एवमुक्ते, भिक्षवः, अन्यतमा देवता तां देवतां गाथया प्रत्यभाषत —
“evam ukte, bhikṣavaḥ, anyatamā devatā tāṃ devatāṃ gāthayā pratyabhāṣata —
“When this was said, monks, another deity replied to that deity with a verse:

“न त्वं बाले प्रजानासि, यथार्हतां वचः।
अनित्याः सर्वसंस्कारा, उत्पादव्ययधर्मिणः।
उत्पद्य निरुध्यन्ते, तेषां व्युपशमः सुखम्” इति।

“na tvaṃ bāle prajānāsi, yathārhatāṃ vacaḥ.
anityāḥ sarvasaṃskārā, utpādavyayadharmiṇaḥ.
utpadya nirudhyante, teṣāṃ vyupaśamaḥ sukham” iti.

“You do not know, immature one, the words of the worthy ones (Arhats).
All conditioned things are impermanent, having the nature of formation and disintegration.
Having formed, they disintegrate; their calming is happiness.”

sn1.10 
sn 
 sn1.12