You are here: Home » buddhism » sa10
sa9 
 sa11

This is a Sanskrit & English translation of https://suttacentral.net/sa10/lzh/sct


सम्युक्तागमः १० — रूपविमुक्तिसूक्तम्
saṃyuktāgamaḥ 10 — rūpavimuktisūktam
The Connected Discourses 10 - Liberation from Form


एवं मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म, जेतवनेऽनाथपिण्डदस्यारामे।
evaṃ mayā śrutam — ekasmin samaye bhagavān śrāvastyāṃ viharati sma, jetavane ’nāthapiṇḍadasyārāme.
Thus have I heard — Once the Bhagavān (Buddha) was dwelling in the city of Śrāvastī, at Jetavana, the grove of Anāthapiṇḍada.

तस्मिन् समये भगवान् भिक्षूनामन्त्रयामास— “रूपं, भिक्षवः, अनित्यम्। यदनित्यं तद्दुःखम्। यद्दुःखं तदनात्मा। यदनात्मा तन्नैतन्मम, नैषोऽहमस्मि, न मेऽयमात्मेति। एवं पश्यन् सम्यग् यथाभूतं पश्यतीत्युच्यते।
tasmin samaye bhagavān bhikṣūn āmantrayām āsa— “rūpaṃ, bhikṣavaḥ, anityam. yad anityaṃ tad duḥkham. yad duḥkhaṃ tad anātmā. yad anātmā tan naitan mama, naiṣo 'ham asmi, na me 'yam ātmeti. evaṃ paśyan samyag yathābhūtaṃ paśyatīty ucyate.
At that time, the Bhagavān addressed the bhikṣus (monks), saying: “Rūpa (form), bhikṣus, is anitya (impermanent). Whatever is impermanent, that is duḥkha (suffering). Whatever is duḥkha, that is anātman (not-self). Whatever is anātman, that is (to be seen as) ‘this is not mine, this I am not, this is not my self’. One who sees thus is said to see correctly, as it really is.

एवं पश्यन्, भिक्षवः, आर्यश्रावको रूपाद्विमुच्यते, वेदनायाः, संज्ञायाः, संस्कारेभ्यो, विज्ञानाच्च विमुच्यते। स जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो विमुक्त इत्यहं वदामि।”
evaṃ paśyan, bhikṣavaḥ, āryaśrāvako rūpād vimucyate, vedanāyāḥ, saṃjñāyāḥ, saṃskārebhyo, vijñānāc ca vimucyate. sa jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo vimukta ity ahaṃ vadāmi.”
Seeing thus, bhikṣus, a noble disciple is liberated from rūpa (form), from vedanā (feeling), from saṃjñā (perception), from saṃskārāḥ (mental formations), and from vijñāna (consciousness). I say that they are liberated from birth, old age, death, sorrow, lamentation, pain, grief, and despair.”

इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।
idam avocad bhagavān. āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan.
The Bhagavān said this. Those bhikṣus, with delighted minds, rejoiced in the Bhagavān's speech.

sa9 
 sa11
buddhism/sa10.txt · Last modified: 2025/07/15 12:22