This is a Sanskrit & English translation of https://suttacentral.net/sn1.21/pli/ms
सम्युक्तनिकायः १.२१ — शक्तिसूक्तम्
saṃyuktanikāyaḥ 1.21 — śaktisūktam
Saṃyukta Nikāya 1.21 — The Spear
श्रावस्तीनिदानम्। एकान्ते स्थिता सा देवता भगवतोऽन्तिके इमां गाथामभाषत —
śrāvastīnidānam. ekānte sthitā sā devatā bhagavato ’ntike imāṃ gāthām abhāṣata —
Setting in Śrāvastī. Standing to one side, that deity spoke this verse in the presence of the Bhagavān:
“शक्त्येवावमर्शितो दह्यमान इव मस्तके।
कामरागप्रहाणाय स्मृतो भिक्षुः परिव्रजेदिति॥”
“śaktyā eva avamarśitaḥ dahyamāna iva mastake.
kāmarāgaprahāṇāya smṛto bhikṣuḥ parivrajet iti.”
“As if struck by a spear, as if with one's head on fire,
(with such an urgency) a mindful monk should wander forth to abandon sensual passion.”
“शक्त्येवावमर्शितो दह्यमान इव मस्तके।
सत्कायदृष्टिप्रहाणाय स्मृतो भिक्षुः परिव्रजेदिति॥”
“śaktyā eva avamarśitaḥ dahyamāna iva mastake.
satkāyadṛṣṭiprahāṇāya smṛto bhikṣuḥ parivrajet iti.”
[The Bhagavān:] “As if struck by a spear, as if with one's head on fire,
(with such an urgency) a mindful monk should wander forth to abandon body-based-identity view.”