You are here: Home » buddhism » sn » sn1.23
sn1.22 
 sn1.24

This is a Sanskrit & English translation of https://suttacentral.net/sn1.23/pli/ms


सम्युक्तनिकायः १.२३ — जटासूक्तम्
saṃyuktanikāyaḥ 1.23 — jaṭāsūktam
Saṃyukta Nikāya 1.23 — The Tangle


“अन्तर्जटा बहिर्जटा जटया जटिता प्रजा।
तत्त्वां गौतम पृच्छामि क इमां विजटयेज्जटामिति॥”

“antarjaṭā bahirjaṭā jaṭayā jaṭitā prajā.
tat tvāṃ gautama pṛcchāmi ka imāṃ vijaṭayej jaṭām iti.”

[A deity:] “An internal tangle, an external tangle, mankind is entangled in a tangle.
I ask you this, O Gautama: who can disentangle this tangle?”

“शीले प्रतिष्ठाय नरः सप्रज्ञश्चित्तं प्रज्ञां च भावयन्।
आतापी निपुणो भिक्षुः स इमां विजटयेज्जटाम्॥

“śīle pratiṣṭhāya naraḥ saprajñaś cittaṃ prajñāṃ ca bhāvayan.
ātāpī nipuṇo bhikṣuḥ sa imāṃ vijaṭayej jaṭām.

[The Bhagavān:] “A wise person, established in virtue, developing mind and wisdom,
ardent and skillful, that monk can disentangle this tangle.

येषां रागश्च द्वेषश्चाविद्या च विराजिता।
क्षीणास्रवा अर्हन्तस्तेषां विजटिता जटा॥

yeṣāṃ rāgaś ca dveṣaś ca avidyā ca virājitā.
kṣīṇāsravā arhantas teṣāṃ vijaṭitā jaṭā.

For whom passion and hatred, along with ignorance, have been made to fade away;
those Arahants with taints destroyed, for them the tangle is disentangled.

यत्र नाम च रूपं चाशेषमुपरुध्यते।
प्रतिघं रूपसंज्ञा चात्रैषा छिद्यते जटेति॥”

yatra nāma ca rūpaṃ ca aśeṣam uparudhyate.
pratighaṃ rūpasaṃjñā ca atra eṣā chidyate jaṭā iti.”

Where name and form cease completely,
along with hostility and materiality; it is there this tangle is cut.”

sn1.22 
sn 
 sn1.24
Search
buddhism/sn/sn1.23.txt · Last modified: 2025/07/26 16:47