You are here: Home » buddhism » sa7
sa6 
 sa8

This is a Sanskrit & English translation of https://suttacentral.net/sa7/lzh/sct


सम्युक्तागमः ७ — रूपाभिनन्दनसूक्तम्
saṃyuktāgamaḥ 7 — rūpābhinandanasūktam
The Connected Discourses 7 - Delighting in Form


एवं मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म, जेतवनेऽनाथपिण्डदस्यारामे।
evaṃ mayā śrutam — ekasmin samaye bhagavān śrāvastyāṃ viharati sma, jetavane ’nāthapiṇḍadasyārāme.
Thus have I heard — Once the Bhagavān (Buddha) was dwelling in the city of Śrāvastī, at Jetavana, the grove of Anāthapiṇḍada.

तस्मिन् समये भगवान् भिक्षूनामन्त्रयामास— “यो, भिक्षवः, रूपमभिनन्दति स दुःखमभिनन्दति। यो दुःखमभिनन्दति स दुःखान्न परिमुच्यते। एवं यो वेदनां संज्ञां संस्कारान् विज्ञानमभिनन्दति स दुःखमभिनन्दति। यो दुःखमभिनन्दति स दुःखान्न परिमुच्यते।
tasmin samaye bhagavān bhikṣūn āmantrayām āsa— “yo, bhikṣavaḥ, rūpam abhinandati sa duḥkham abhinandati. yo duḥkham abhinandati sa duḥkhān na parimucyate. evaṃ yo vedanāṃ saṃjñāṃ saṃskārān vijñānam abhinandati sa duḥkham abhinandati. yo duḥkham abhinandati sa duḥkhān na parimucyate.
At that time, the Bhagavān addressed the bhikṣus (monks), saying: “Bhikṣus, one who delights in rūpa (form) delights in duḥkha (suffering). One who delights in duḥkha is not freed from duḥkha. Similarly, one who delights in vedanā (sensory feelings), saṃjñā (notions), saṃskārāḥ (habits/conditioning), and vijñāna (knowledge) delights in duḥkha. One who delights in duḥkha is not freed from duḥkha.

यस्तु, भिक्षवः, रूपं नाभिनन्दति स दुःखं नाभिनन्दति। यो दुःखं नाभिनन्दति स दुःखात् परिमुच्यते। एवं यो वेदनां संज्ञां संस्कारान् विज्ञानं नाभिनन्दति स दुःखं नाभिनन्दति। यो दुःखं नाभिनन्दति स दुःखात् परिमुच्यते।”
yastu, bhikṣavaḥ, rūpaṃ nābhinandati sa duḥkhaṃ nābhinandati. yo duḥkhaṃ nābhinandati sa duḥkhāt parimucyate. evaṃ yo vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ nābhinandati sa duḥkhaṃ nābhinandati. yo duḥkhaṃ nābhinandati sa duḥkhāt parimucyate.”
“But, bhikṣus, one who does not delight in rūpa does not delight in duḥkha. One who does not delight in duḥkha is freed from duḥkha. Similarly, one who does not delight in vedanā, saṃjñā, saṃskārāḥ, and vijñāna does not delight in duḥkha. One who does not delight in duḥkha is freed from duḥkha.”

इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।
idam avocad bhagavān. āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan.
The Bhagavān said this. Those bhikṣus, with delighted minds, rejoiced in the Bhagavān's speech.

sa6 
 sa8
buddhism/sa7.txt · Last modified: 2025/07/15 13:07