This is a Sanskrit & English translation of https://suttacentral.net/sn1.15/pli/ms
सम्युक्तनिकायः १.१५ — स्वननसूक्तम्
saṃyuktanikāyaḥ 1.15 — svananasūktam
Saṃyukta Nikāya 1.15 — Roaring
“स्थिते मध्याह्नके काले, संनिषीदेषु पक्षिषु।
स्वनतीव बृहदरण्यं, तद् भयं प्रतिभाति माम्” इति।
“sthite madhyāhnake kāle, saṃniṣīdeṣu pakṣiṣu.
svanatīva bṛhadaraṇyaṃ, tad bhayaṃ pratibhāti mām” iti.
“When midday has arrived, and the birds have settled down,
the great forest seems to roar; that appears as fear to me.”
“स्थिते मध्याह्नके काले, संनिषीदेषु पक्षिषु।
स्वनतीव बृहदरण्यं, सा रतिः प्रतिभाति माम्” इति।
“sthite madhyāhnake kāle, saṃniṣīdeṣu pakṣiṣu.
svanatīva bṛhadaraṇyaṃ, sā ratiḥ pratibhāti mām” iti.
“When midday has arrived, and the birds have settled down,
the great forest seems to roar; that appears as delight to me.”