This is a Sanskrit & English translation of https://suttacentral.net/sn1.55/pli/ms
सम्युक्तनिकायः १.५५ — प्रथमजननसूक्तम्
saṃyuktanikāyaḥ 1.55 — prathamajananasūktam
Saṃyukta Nikāya 1.55 — Generation (1)
“किंस्वित् जनयति पुरुषं, किंस्वित् तस्य विधावति।
किंस्वित् संसारमापद्यते, किंस्वित् तस्य महद्भयमिति॥”
“kiṃ svit janayati puruṣaṃ, kiṃ svit tasya vidhāvati.
kiṃ svit saṃsāram āpadyate, kiṃ svit tasya mahad bhayam iti.”
“What generates a person? What belongs to one that scampers about?
What gets into saṃsāra? What is one's great fear?”
“तृष्णा जनयति पुरुषं, चित्तमस्य विधावति।
सत्त्वः संसारमापद्यते, दुःखमस्य महद्भयमिति॥”
“tṛṣṇā janayati puruṣaṃ, cittam asya vidhāvati.
sattvaḥ saṃsāram āpadyate, duḥkham asya mahad bhayam iti.”
“Craving generates a person; his mind runs around.
A being gets into saṃsāra; suffering is one's great fear.”