You are here: Home » buddhism » sn » sn1.2
sn1.1 
 sn1.3

This is a Sanskrit & English translation of https://suttacentral.net/sn1.2/pli/ms


सम्युक्तनिकायः १.२ — विमोक्षसूक्तम्
saṃyuktanikāyaḥ 1.2 — vimokṣasūktam
Saṃyukta Nikāya 1.2 — Liberation


श्रावस्तीनिदानम्। अथ खलु अन्यतमा देवताऽतिक्रान्तायां रात्र्याम् अतिक्रान्तवर्णा केवलकल्पं जेतवनमवभास्य भगवन्तमुपसमक्रामत्; उपसङ्क्रम्य भगवन्तमभिवाद्य एकान्तेऽस्थात्। एकान्ते स्थिता खलु सा देवता भगवन्तमेतदवोचत् —
śrāvastīnidānam. atha khalu anyatamā devatā ’tikrāntāyāṃ rātryām atikrāntavarṇā kevalakalpaṃ jetavanam avabhāsya bhagavantam upasamakrāmat; upasaṅkramya bhagavantam abhivādya ekānte ’sthāt. ekānte sthitā khalu sā devatā bhagavantam etad avocat —
Set in Śrāvastī. Then, when the night was advanced, a certain deity of surpassing beauty, illuminating the whole of Jeta's Grove, approached the Bhagavān. Having approached and paid homage to the Bhagavān, she stood to one side. Standing to one side, that deity spoke this to the Bhagavān:

“जानासि नो त्वं, मादृश, सत्त्वानां विमोक्षं प्रमोक्षं विवेकम्?” इति।
“jānāsi no tvaṃ, mādṛśa, sattvānāṃ vimokṣaṃ pramokṣaṃ vivekam?” iti.
“Sir, do you know of the release, liberation, and seclusion for beings?”

“जानामि खल्वहम्, आयुष्मन्, सत्त्वानां विमोक्षं प्रमोक्षं विवेकम्” इति।
“jānāmi khalv aham, āyuṣman, sattvānāṃ vimokṣaṃ pramokṣaṃ vivekam” iti.
“Indeed, sir, I know of the release, liberation, and seclusion for beings.”

“यथा कथं पुनस्त्वं, मादृश, जानासि सत्त्वानां विमोक्षं प्रमोक्षं विवेकम्?” इति।
“yathā kathaṃ punas tvaṃ, mādṛśa, jānāsi sattvānāṃ vimokṣaṃ pramokṣaṃ vivekam?” iti.
“But in what way, sir, do you know of the release, liberation, and seclusion for beings?”

“नन्दीभवपरिक्षयात्, संज्ञाविज्ञानसंक्षयात्, वेदनानां निरोधादुपशमाच्च — एवं खल्वहम्, आयुष्मन्, जानामि सत्त्वानां विमोक्षं प्रमोक्षं विवेकम्” इति।
“nandībhavaparikṣayāt, saṃjñāvijñānasaṃkṣayāt, vedanānāṃ nirodhād upaśamāc ca — evaṃ khalv aham, āyuṣman, jānāmi sattvānāṃ vimokṣaṃ pramokṣaṃ vivekam” iti.
“From the complete destruction of delight in existence, from the destruction of perception and consciousness, and from the cessation and calming of feelings—in this way, sir, I know of the (achievement of) release, liberation, and seclusion for beings.”

sn1.1 
sn 
 sn1.3
Search
buddhism/sn/sn1.2.txt · Last modified: 2025/08/29 06:27