This is a Sanskrit & English translation of https://suttacentral.net/sn1.27/pli/ms
सम्युक्तनिकायः १.२७ — सरःसूक्तम्
saṃyuktanikāyaḥ 1.27 — saraḥsūktam
Saṃyukta Nikāya 1.27 — The Streams
“कुतः सरा निवर्तन्ते कुत्र वृत्तं न वर्तते।
कुत्र नाम च रूपं चाशेषमुपरुध्यत इति॥”
“kutaḥ sarā nivartante kutra vṛttaṃ na vartate.
kutra nāma ca rūpaṃ ca aśeṣam uparudhyata iti.”
[A deity:] “From where do the streams turn back? Where does the cycle not revolve?
Where do name and form cease completely?”
“यत्रापश्च पृथिवी तेजो वायुर्न गाधते।
अतः सरा निवर्तन्तेऽत्र वृत्तं न वर्तते।
अत्र नाम च रूपं चाशेषमुपरुध्यत इति॥”
“yatra āpaś ca pṛthivī tejo vāyur na gādhate.
ataḥ sarā nivartante atra vṛttaṃ na vartate.
atra nāma ca rūpaṃ ca aśeṣam uparudhyata iti.”
[The Bhagavān:] “Where water, earth, fire, and air find no footing;
from there the streams turn back, there the cycle does not revolve.
There name and form cease completely.”