This is a Sanskrit & English translation of https://suttacentral.net/sn1.29/pli/ms
सम्युक्तनिकायः १.२९ — चतुश्चक्रसूक्तम्
saṃyuktanikāyaḥ 1.29 — catuścakrasūktam
Saṃyukta Nikāya 1.29 — The Four Wheeled 1)
“चतुश्चक्रं नवद्वारं पूर्णं लोभेन संयुतम्।
पङ्कजातं महावीर कथं यात्रा भविष्यतीति॥”
“catuścakraṃ navadvāraṃ pūrṇaṃ lobhena saṃyutam.
paṅkajātaṃ mahāvīra kathaṃ yātrā bhaviṣyati iti.”
[A deity:] “Four (its) wheels 2) and nine (its) apertures 3), filled fully with greed,
and produced from dirt 4), O great hero, how will its journey be?”
“छित्त्वा नद्ध्रीं वरत्रां चेच्छां लोभं च पापकम्।
समूलां तृष्णामभ्युद्धृत्यैवं यात्रा भविष्यतीति॥”
“chittvā naddhrīm varatrāṃ ca icchāṃ lobhaṃ ca pāpakam.
samūlāṃ tṛṣṇām abhyuddhṛtya evaṃ yātrā bhaviṣyati iti.”
[The Bhagavān:] “Having cut the strap and the thong, (which are) desire and evil greed,
having uprooted craving from its very roots, thus its journey shall well proceed.”