You are here: Home » buddhism » sn » sn1.38
sn1.37 
 sn1.39

This is a Sanskrit & English translation of https://suttacentral.net/sn1.38/pli/ms


सम्युक्तनिकायः १.३८ — शकलसूक्तम्
saṃyuktanikāyaḥ 1.38 — śakalasūktam
Saṃyukta Nikāya 1.38 — The Splinter


एवं मया श्रुतम् — एकस्मिन् समये भगवान् राजगृहे विहरत्ति स्म मर्दकुक्षौ मृगदावे। तेन खलु पुनः समयेन भगवतः पादः शकलेन क्षतोऽभवत्। भृशं खलु भगवतो वेदना अवर्तन्त शारीर्यो वेदना दुःखास्तीव्राः खराः कटुका अशाता अमनआपाः; ताः खलु भगवान् स्मृतः सम्प्रजानन् अधिसहतेऽविहन्यमानः। अथ खलु भगवान् चतुर्गुणां सङ्घाटीं प्रज्ञप्य दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति पादे पादम् अत्याधाय स्मृतः सम्प्रजानन्।
evaṃ mayā śrutam — ekasmin samaye bhagavān rājagṛhe viharati sma mardakukṣau mṛgadāve. tena khalu punaḥ samayena bhagavataḥ pādaḥ śakalena kṣato ’bhavat. bhṛśaṃ khalu bhagavato vedanā avartanta śārīryo vedanā duḥkhās tīvrāḥ kharāḥ kaṭukā aśātā amanaāpāḥ; tāḥ khalu bhagavān smṛtaḥ samprajānan adhisahate ’vihanyamānaḥ. atha khalu bhagavān caturguṇāṃ saṅghāṭīṃ prajñapya dakṣiṇena pārśvena siṃhaśayyāṃ kalpayati pāde pādam atyādhāya smṛtaḥ samprajānan.
Thus have I heard. At one time the Bhagavān was staying in Rājagṛha, in the Mardakukṣi Deer Park. Now at that time, the Bhagavān's foot had been injured by a splinter. Severe, indeed, were the feelings that arose in the Bhagavān—bodily feelings that were painful, sharp, harsh, bitter, disagreeable, and unpleasant. But the Bhagavān, mindful and fully aware, endured them without being afflicted. Then the Bhagavān, having folded his outer robe in four, lay down on his right side in the lion's posture, with one foot placed on the other, mindful and fully aware.

अथ खलु सप्तशताः शतोल्लापकायिका देवता अतिक्रान्तायां रात्र्याम् अतिक्रान्तवर्णाः केवलकल्पं मर्दकुक्षिम् अवभास्य भगवन्तम् उपसञ्चक्रमुः; उपसङ्क्रम्य भगवन्तम् अभिवाद्य एकान्ते तस्थुः। एकान्ते स्थिता खलु एकतमा देवता भगवतोऽन्तिके इमम् उदानम् उदानयत् — “नागो बत भोः श्रमणो गौतमः, नागवच्च समुत्पन्नाः शारीर्यो वेदना दुःखास्तीव्राः खराः कटुका अशाता अमनआपाः स्मृतः सम्प्रजानन् अधिसहतेऽविहन्यमानः॥” इति।
atha khalu saptaśatāḥ śatollāpakāyikā devatā atikrāntāyāṃ rātryām atikrāntavarṇāḥ kevalakalpaṃ mardakukṣim avabhāsya bhagavantam upasañcakramuḥ; upasaṅkramya bhagavantam abhivādya ekānte tasthuḥ. ekānte sthitā khalu ekatamā devatā bhagavato ’ntike imam udānam udānayat — “nāgo bata bhoḥ śramaṇo gautamaḥ, nāgavac ca samutpannāḥ śārīryo vedanā duḥkhās tīvrāḥ kharāḥ kaṭukā aśātā amanaāpāḥ smṛtaḥ samprajānan adhisahate ’vihanyamānaḥ” iti.
Then, seven hundred deities of the Śatollāpa (“hundred-utterances”) group, when the night was advanced, of surpassing beauty, illuminating the whole of Mardakukṣi, approached the Bhagavān. Having approached and paid homage to the Bhagavān, they stood to one side. Standing to one side, one of the deities uttered this inspired utterance in the presence of the Bhagavān: “Indeed, the ascetic Gotama is a great Nāga (elephant)! And like a Nāga, he endures the arisen bodily feelings—painful, sharp, harsh, bitter, disagreeable, and unpleasant—mindful, fully aware, and unafflicted.”

अथ खलु अपरा देवता भगवतोऽन्तिके इमम् उदानम् उदानयत् — “सिंहो बत भोः श्रमणो गौतमः, सिंहवच्च समुत्पन्नाः शारीर्यो वेदना दुःखास्तीव्राः खराः कटुका अशाता अमनआपाः स्मृतः सम्प्रजानन् अधिसहतेऽविहन्यमानः॥” इति।
atha khalu aparā devatā bhagavato ’ntike imam udānam udānayat — “siṃho bata bhoḥ śramaṇo gautamaḥ, siṃhavac ca samutpannāḥ śārīryo vedanā duḥkhās tīvrāḥ kharāḥ kaṭukā aśātā amanaāpāḥ smṛtaḥ samprajānan adhisahate ’vihanyamānaḥ” iti.
Then another deity uttered this inspired utterance in the presence of the Bhagavān: “Indeed, the ascetic Gotama is a lion! And like a lion, he endures the arisen bodily feelings—painful, sharp, harsh, bitter, disagreeable, and unpleasant—mindful, fully aware, and unafflicted.”

अथ खलु अपरा देवता भगवतोऽन्तिके इमम् उदानम् उदानयत् — “आजानेयो बत भोः श्रमणो गौतमः, आजानेयवच्च समुत्पन्नाः शारीर्यो वेदना दुःखास्तीव्राः खराः कटुका अशाता अमनआपाः स्मृतः सम्प्रजानन् अधिसहतेऽविहन्यमानः॥” इति।
atha khalu aparā devatā bhagavato ’ntike imam udānam udānayat — “ājāneyo bata bhoḥ śramaṇo gautamaḥ, ājāneyavac ca samutpannāḥ śārīryo vedanā duḥkhās tīvrāḥ kharāḥ kaṭukā aśātā amanaāpāḥ smṛtaḥ samprajānan adhisahate ’vihanyamānaḥ” iti.
Then another deity uttered this inspired utterance in the presence of the Bhagavān: “Indeed, the ascetic Gotama is a thoroughbred! And like a thoroughbred, he endures the arisen bodily feelings—painful, sharp, harsh, bitter, disagreeable, and unpleasant—mindful, fully aware, and unafflicted.”

अथ खलु अपरा देवता भगवतोऽन्तिके इमम् उदानम् उदानयत् — “वृषभो बत भोः श्रमणो गौतमः, ऋषभच्च समुत्पन्नाः शारीर्यो वेदना दुःखास्तीव्राः खराः कटुका अशाता अमनआपाः स्मृतः सम्प्रजानन् अधिसहतेऽविहन्यमानः॥” इति।
atha khalu aparā devatā bhagavato ’ntike imam udānam udānayat — “vṛṣabho bata bhoḥ śramaṇo gautamaḥ, ṛṣabhac ca samutpannāḥ śārīryo vedanā duḥkhās tīvrāḥ kharāḥ kaṭukā aśātā amanaāpāḥ smṛtaḥ samprajānan adhisahate ’vihanyamānaḥ” iti.
Then another deity uttered this inspired utterance in the presence of the Bhagavān: “Indeed, the ascetic Gotama is a bull! And like a bull, he endures the arisen bodily feelings—painful, sharp, harsh, bitter, disagreeable, and unpleasant—mindful, fully aware, and unafflicted.”

अथ खलु अपरा देवता भगवतोऽन्तिके इमम् उदानम् उदानयत् — “धौरेयो बत भोः श्रमणो गौतमः, धौरेयवच्च समुत्पन्नाः शारीर्यो वेदना दुःखास्तीव्राः खराः कटुका अशाता अमनआपाः स्मृतः सम्प्रजानन् अधिसहतेऽविहन्यमानः॥” इति।
atha khalu aparā devatā bhagavato ’ntike imam udānam udānayat — “dhaureyo bata bhoḥ śramaṇo gautamaḥ, dhaureyavac ca samutpannāḥ śārīryo vedanā duḥkhās tīvrāḥ kharāḥ kaṭukā aśātā amanaāpāḥ smṛtaḥ samprajānan adhisahate ’vihanyamānaḥ” iti.
Then another deity uttered this inspired utterance in the presence of the Bhagavān: “Indeed, the ascetic Gotama is a beast of burden! And like a beast of burden, he endures the arisen bodily feelings—painful, sharp, harsh, bitter, disagreeable, and unpleasant—mindful, fully aware, and unafflicted.”

अथ खलु अपरा देवता भगवतोऽन्तिके इमम् उदानम् उदानयत् — “दान्तो बत भोः श्रमणो गौतमः, दान्तवच्च समुत्पन्नाः शारीर्यो वेदना दुःखास्तीव्राः खराः कटुका अशाता अमनआपाः स्मृतः सम्प्रजानन् अधिसहतेऽविहन्यमानः॥” इति।
atha khalu aparā devatā bhagavato ’ntike imam udānam udānayat — “dānto bata bhoḥ śramaṇo gautamaḥ, dāntavac ca samutpannāḥ śārīryo vedanā duḥkhās tīvrāḥ kharāḥ kaṭukā aśātā amanaāpāḥ smṛtaḥ samprajānan adhisahate ’vihanyamānaḥ” iti.
Then another deity uttered this inspired utterance in the presence of the Bhagavān: “Indeed, the ascetic Gotama is a tamed one! And like a tamed one, he endures the arisen bodily feelings—painful, sharp, harsh, bitter, disagreeable, and unpleasant—mindful, fully aware, and unafflicted.”

अथ खलु अपरा देवता भगवतोऽन्तिके इमम् उदानम् उदानयत् — “पश्य समाधिं सुभावितं चित्तं च सुविमुक्तम्, न चाभिनतं न चापनतं न च ससंस्कारनिग्रहवारितगतम्। य एवंरूपं पुरुषनागं पुरुषसिंहं पुरुषआजानेयं पुरुषवृषभं पुरुषधौरेयं पुरुषदान्तम् अतिक्रमितव्यं मन्येत किमन्यत्रादर्शनात्।
पञ्चवेदाः शतं समं तपस्विनो ब्राह्मणाश्चरन्तः।
चित्तं च नैषां न सम्यग् विमुक्तं हीनार्थरूपा न पारङ्गमास्ते।
तृष्णाधिपन्ना व्रतशीलबद्धा रूक्षं तपः वर्षशतं चरन्तः।
चित्तं च नैषां न सम्यग् विमुक्तं हीनार्थरूपा न पारङ्गमास्ते।
न मानकामस्य दमोऽस्तीह न मौनमस्त्यसमाहितस्य।
एकोऽरण्ये विहरन् प्रमत्तो न मृत्युधेयस्य तरेत् पारम्॥” इति।

atha khalu aparā devatā bhagavato ’ntike imam udānam udānayat — “paśya samādhiṃ subhāvitaṃ cittaṃ ca suvibhuktam, na cābhinataṃ na cāpanataṃ na ca sasaṃskāranigrahavāritagatam. ya evaṃrūpaṃ puruṣanāgaṃ puruṣasiṃhaṃ puruṣaājāneyaṃ puruṣavṛṣabhaṃ puruṣadhaureyaṃ puruṣadāntam atikramitavyaṃ manyeta kim anyatrādarśanāt.
pañcavedāḥ śataṃ samaṃ tapasvino brāhmaṇāś carantaḥ.
cittaṃ ca naiṣāṃ na samyag vimuktaṃ hīnārtharūpā na pāraṅgamās te.
tṛṣṇādhipannā vrataśīlabaddhā rūkṣaṃ tapaḥ varṣaśataṃ carantaḥ.
cittaṃ ca naiṣāṃ na samyag vimuktaṃ hīnārtharūpā na pāraṅgamās te.
na mānakāmasya damo ’stīha na maunam asty asamāhitasya.
eko ’raṇye viharan pramatto na mṛtyudheyasya taret pāram” iti.

Then another deity uttered this inspired utterance in the presence of the Bhagavān: “See the well-developed concentration and the well-liberated mind, neither inclined forward nor bent back, nor held back by forceful suppression. Who would think to transgress against such a human-nāga, human-lion, human-thoroughbred, human-bull, human-beast of burden, human-tamed one, except out of blindness?
Ascetic brahmins practicing for a full hundred years on the five Vedas,
their minds are not rightly liberated; of inferior attainment, they do not go to the far shore.
Overcome by craving, bound by vows and precepts, practicing harsh austerities for a hundred years,
their minds are not rightly liberated; of inferior attainment, they do not go to the far shore.
For one who desires honor, there is no taming; for the unconcentrated, there is no silence.
Dwelling alone in the forest, heedless, one cannot cross to the far shore of death's domain.”

“मानं प्रहाय सुसमाहितात्मा सुचेताः सर्वधिविप्रमुक्तः।
एकोऽरण्ये विहरन्नप्रमत्तः स मृत्युधेयस्य तरेत् पारम्॥” इति।

“mānaṃ prahāya susamāhitātmā sucetāḥ sarvadhivipramuktaḥ.
eko ’raṇye viharann apramattaḥ sa mṛtyudheyasya taret pāram” iti.

“Having abandoned pride, with a well-concentrated mind, of good heart, liberated from all bonds,
dwelling alone in the forest, diligent, one can cross to the far shore of death's domain.”

sn1.37 
sn 
 sn1.39
Search
buddhism/sn/sn1.38.txt · Last modified: 2025/08/03 06:19