You are here: Home » buddhism » sn » sn1.40
sn1.39 
 sn1.41

This is a Sanskrit & English translation of https://suttacentral.net/sn1.35/pli/ms


सम्युक्तनिकायः १.४० — द्वितीयपर्जन्यदुहितृसूक्तम्
saṃyuktanikāyaḥ 1.40 — dvitīyaparjanyaduhitṛsūktam
Saṃyukta Nikāya 1.40 — Parjanya's Daughter (2)


एवं मया श्रुतम् — एकस्मिन् समये भगवान् वैशाल्यां विहरति स्म महावने कूटागारशालायाम्। अथ खलु क्षुद्रकोकनदा पर्जन्यस्य दुहिता अतिक्रान्तायां रात्र्याम् अतिक्रान्तवर्णा केवलकल्पं महावनम् अवभास्य भगवन्तम् उपसञ्चक्राम; उपसङ्क्रम्य भगवन्तम् अभिवाद्य एकान्तेऽतिष्ठत्। एकान्ते स्थिता खलु सा देवता क्षुद्रकोकनदा पर्जन्यस्य दुहिता भगवतोऽन्तिके इमा गाथा अभाषत —
evaṃ mayā śrutam — ekasmin samaye bhagavān vaiśālyāṃ viharati sma mahāvane kūṭāgāraśālāyām. atha khalu kṣudrakokanadā parjanyasya duhitā atikrāntāyāṃ rātryām atikrāntavarṇā kevalakalpaṃ mahāvanam avabhāsya bhagavantam upasañcakrāma; upasaṅkramya bhagavantam abhivādya ekānte ’tiṣṭhat. ekānte sthitā khalu sā devatā kṣudrakokanadā parjanyasya duhitā bhagavato ’ntike imā gāthā abhāṣata —
Thus have I heard. At one time the Bhagavān was dwelling in Vaiśālī, in the Great Forest, at the Hall with the Peaked Roof. Then Kṣudra-Kokanadā (Little Kokanadā), the daughter of Parjanya, when the night was advanced, of surpassing beauty, illuminating the whole of the Great Forest, approached the Bhagavān. Having approached and paid homage to the Bhagavān, she stood to one side. Standing to one side, that deity, Kṣudra-Kokanadā, daughter of Parjanya, recited these verses in the presence of the Bhagavān:

“इहागमा विद्युत्प्रभासवर्णा कोकनदा पर्जन्यस्य दुहिता।
बुद्धं च धर्मं च नमस्यमाना गाथा इमा अर्थवतीरभाषत।
बहुनापि खलु तं विभजेयं पर्यायेण तादृशो धर्मः।
सङ्क्षिप्तमर्थं लपिष्यामि यावता मे मनसा पर्याप्तम्।
पापं न कुर्याद् वचसा मनसा,
कायेन वा किञ्चन सर्वलोके।
कामान् प्रहाय स्मृतिमान् सम्प्रजानन्,
दुःखं न सेवेत अनर्थसंहितम्॥” इति।

“ihāgamā vidyutprabhāsavarṇā kokanadā parjanyasya duhitā.
buddhaṃ ca dharmaṃ ca namasyamānā gāthā imā arthavatīr abhāṣata.
bahunāpi khalu taṃ vibhajeyaṃ paryāyeṇa tādṛśo dharmaḥ.
saṅkṣiptam arthaṃ lapiṣyāmi yāvatā me manasā paryāptam.
pāpaṃ na kuryād vacasā manasā,
kāyena vā kiñcana sarvaloke.
kāmān prahāya smṛtimān samprajānan,
duḥkhaṃ na seveta anarthasaṃhitam” iti.

“Hither I have come, colored like a flash of lightning, Kokanadā, daughter of Parjanya.
Paying homage to the Buddha and the Dharma, I recited these meaningful verses.
Though I could explain it in many ways, such is the Dharma.
I will state the meaning in brief, as much as my mind can grasp.
One should not do any evil with speech or mind,
or with the body at all in the whole world.
Having abandoned sensual pleasures, being mindful and fully aware,
one should not pursue suffering that is connected with harm.”

शतोल्लापकायिकवर्गश्चतुर्थः।
śatollāpakāyikavargaś caturthaḥ.
The Fourth Chapter: The Śatollāpa Group.

sn1.39 
sn 
 sn1.41
Search
buddhism/sn/sn1.40.txt · Last modified: 2025/08/03 06:52