You are here: Home » buddhism » sn » sn1.41
sn1.40 
 sn1.42

This is a Sanskrit & English translation of https://suttacentral.net/sn1.41/pli/ms


सम्युक्तनिकायः १.४१ — आदीप्तसूक्तम्
saṃyuktanikāyaḥ 1.41 — ādīptasūktam
Saṃyukta Nikāya 1.41 — Ablaze


एवम् मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्याम् विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। अथ खलु अन्यतमा देवताऽतिक्रान्तायां रात्र्याम् अतिक्रान्तवर्णा केवलकल्पं जेतवनमवभास्य भगवन्तमुपसंक्रामत्; उपसंक्रम्य भगवन्तमभिवाद्य एकान्तेऽस्थात्। एकान्ते स्थिता खलु सा देवता भगवतोऽन्तिके इमा गाथा अभ्यभाषत —
evam mayā śrutam — ekasmin samaye bhagavān śrāvastyām viharati sma jetavane ’nāthapiṇḍadasyārāme. atha khalu anyatamā devatā ’tikrāntāyāṃ rātryām atikrāntavarṇā kevalakalpaṃ jetavanam avabhāsya bhagavantam upasaṃkrāmat; upasaṃkramya bhagavantam abhivādya ekānte ’sthāt. ekānte sthitā khalu sā devatā bhagavato'antike imā gāthā abhyabhāṣata —
Thus have I heard. At one time the Bhagavān was dwelling in Śrāvastī, in Jeta's Grove, Anāthapiṇḍada's Park. Then, when the night was advanced, a certain deity of surpassing beauty, illuminating the whole of Jeta's Grove, approached the Bhagavān. Having approached and paid homage to the Bhagavān, she stood to one side. Standing to one side, that deity recited these verses in the presence of the Bhagavān:

“आदीप्तेऽगारे, यन्निरहरति भाजनम्।
तत्तस्य भवत्यर्थाय, न तु यत्तत्र दह्यते॥

“ādīpte ’gāre, yan niraharati bhājanam.
tat tasya bhavaty arthāya, na tu yat tatra dahyate.

“When one's house is ablaze, the belongings that one carries out
may be of use to that person, not what is burnt inside.

एवमादीप्तो लोकः, जरया मरणेन च।
निर्हरेदेव दानेन, दत्तं भवति सुनिर्हृतम्॥

evam ādīpto lokaḥ, jarayā maraṇena ca.
nirhared eva dānena, dattaṃ bhavati sunirhṛtam.

Likewise, the world is ablaze with aging and death.
One should “carry out” (one's possessions) by donations; what is given away is well “carried out”.

दत्तं सुखफलं भवति, नादत्तं भवति तत् तथा।
चौरा हरन्ति राजानो,ऽग्निर्दहति नश्यति॥

dattaṃ sukhaphalaṃ bhavati, nādattaṃ bhavati tat tathā.
caurā haranti rājāno, ’gnir dahati naśyati.

What is given has a happy result; what is not given does not.
Thieves carry it off, or kings (confiscate it), fire burns it, or it is lost.

अथान्तेन जहाति, शरीरं सपरिग्रहम्।
एतदाज्ञाय मेधावी, भुञ्जीत च दद्याच्च॥

athāntena jahāti, śarīraṃ saparigraham.
etad ājñāya medhāvī, bhuñjīta ca dadyāc ca.

Then, at the end, one leaves behind the body along with one's possessions.
Knowing this, the wise person should both enjoy and give.

दत्त्वा च भुक्त्वा च यथानुभावम्।
अनिन्दितः स्वर्गमुपैति स्थानम्” इति॥

dattvā ca bhuktvā ca yathānubhāvam.
aninditaḥ svargam upaiti sthānam” iti.

Having given and enjoyed according to one's means,
blameless, one goes to the heavenly state.”

sn1.40 
sn 
 sn1.42
Search
buddhism/sn/sn1.41.txt · Last modified: 2025/07/31 15:14