This is a Sanskrit & English translation of https://suttacentral.net/sn1.57/pli/ms
सम्युक्तनिकायः १.५७ — तृतीयजनसूक्तम्
saṃyuktanikāyaḥ 1.57 — tṛtīyajananasūktam
Saṃyutta Nikāya 1.57 — Generation (3)
“किंस्वित् जनयति पुरुषं, किंस्वित् तस्य विधावति।
किंस्वित् संसारमापद्यते, किंस्वित् तस्य परायणमिति॥”
“kiṃ svit janayati puruṣaṃ, kiṃ svit tasya vidhāvati.
kiṃ svit saṃsāram āpadyate, kiṃ svit tasya parāyaṇam iti.”
“What generates a person? What of his scampers about?
What enters saṃsāra? What is his ultimate destiny?”
“तृष्णा जनयति पुरुषं, चित्तमस्य विधावति।
सत्त्वः संसारमापद्यते, कर्म तस्य परायणमिति॥”
“tṛṣṇā janayati puruṣaṃ, cittam asya vidhāvati.
sattvaḥ saṃsāram āpadyate, karma tasya parāyaṇam iti.”
“Craving generates a person; his mind runs about.
A being enters saṃsāra; his action is his ultimate destiny.”