This is a Sanskrit & English translation of https://suttacentral.net/sn1.59/pli/ms
सम्युक्तनिकायः १.५९ — द्वितीयासूक्तम्
saṃyuktanikāyaḥ 1.59 — dvitīyāsūktam
Saṃyutta Nikāya 1.59 — Partner
“किंस्वित् द्वितीया पुरुषस्य भवति, किंस्वित् चैनं प्रशास्ति।
कस्मिंश्चाभिरतो मर्त्यः, सर्वदुःखात् प्रमुच्यत इति॥”
“kiṃ svit dvitīyā puruṣasya bhavati, kiṃ svit cainaṃ praśāsti.
kasmiṃś cābhirato martyaḥ, sarvaduḥkhāt pramucyata iti.”
“What is a person's partner? And what instructs him?
Delighting in what does a mortal become freed from all suffering?”
“श्रद्धा द्वितीया पुरुषस्य भवति, प्रज्ञा चैनं प्रशास्ति।
निर्वाणाभिरतो मर्त्यः, सर्वदुःखात् प्रमुच्यत इति॥”
“śraddhā dvitīyā puruṣasya bhavati, prajñā cainaṃ praśāsti.
nirvāṇābhirato martyaḥ, sarvaduḥkhāt pramucyata iti.”
“Faith is a person's partner, and wisdom instructs him.
A mortal delighting in Nirvāṇa becomes freed from all suffering.”