This is a Sanskrit & English translation of https://suttacentral.net/sn1.75/pli/ms
सम्युक्तनिकायः १.७५ — भीतसूक्तम्
samyuktanikāyaḥ 1.75 — bhītasūktam
Saṃyutta Nikāya 1.75 — Afraid
“किंस्विदिह भीता जनतानेका, मार्गश्चानेकायतनप्रवृत्तः।
पृच्छामि त्वां गौतम भूरिप्रज्ञ, कस्मिन् स्थितः परलोकान्न बिभीयात्?” इति।
“kiṃ svid iha bhītā janatānekā, mārgaś cānekāyatanapravṛttaḥ.
pṛcchāmi tvāṃ gautama bhūriprajña, kasmin sthitaḥ paralokān na bibhīyāt?” iti.
“Why are many people here afraid, when set on the manifold path?
I ask you, O Gautama of vast wisdom, established in what does one not fear the next world?”
“वाचं मनश्च प्रणिधाय सम्यक्, कायेन पापान्याकुर्वाणः।
बह्वन्नपानं गृहमावसन्, श्रद्धो मृदुः संविभागी वदान्यः।
एतेषु धर्मेषु स्थितश्चतुर्षु, धर्मे स्थितः परलोकान्न बिभीयात्॥” इति।
“vācaṃ manaś ca praṇidhāya samyak, kāyena pāpāny akurvāṇaḥ.
bahvannapānaṃ gṛham āvasan, śraddho mṛduḥ saṃvibhāgī vadānyaḥ.
eteṣu dharmeṣu sthitaś caturṣu, dharme sthitaḥ paralokān na bibhīyāt.” iti.
“Having rightly directed speech and mind, not doing evil deeds with the body;
Dwelling in a home with abundant food and drink, faithful, gentle, sharing, and generous.
Established in these four qualities, established in the Dharma, one does not fear the next world.”