You are here: Home » buddhism » sn » sn2.1
sn1.10 
 sn2.2

This is a Sanskrit & English translation of https://suttacentral.net/sn2.1/pli/ms


सम्युक्तनिकायः २.१ — प्रथमकाश्यपसूक्तम्\\
saṃyuktanikāyaḥ 2.1 — prathamakāśyapasūktam\\
Saṃyukta Nikāya 2.1 — With Kāśyapa (1)


एवं मया श्रुतम् — एकस्मिन् समये भगवान् श्रावस्त्यामव्यहरज्जेतवनेऽनाथपिण्डदस्यारामे। अथ खलु काश्यपो देवपुत्रोऽतिक्रान्तायां रात्र्यामतिक्रान्तवर्णः केवलकल्पं जेतवनमवभास्य भगवन्तमुपसमक्रामत्; उपसङ्क्रम्य भगवन्तमभिवाद्यैकान्तेऽस्थात्। एकान्ते स्थितः खलु काश्यपो देवपुत्रो भगवन्तमेतदवोचत् — “भिक्षुं भगवान् प्रकाशयसि, न च भिक्षोरनुशासनम्” इति। “तेन हि काश्यप, तदेवात्र प्रतिभातु” इति।\\
evaṃ mayā śrutam — ekasmin samaye bhagavān śrāvastyām avyaharaj jetavane ’nāthapiṇḍadasyārāme. atha khalu kāśyapo devaputro ’tikrāntāyāṃ rātryām atikrāntavarṇaḥ kevalakalpaṃ jetavanam avabhāsya bhagavantam upasamakrāmat; upasaṅkramya bhagavantam abhivādyaikānte ’sthāt. ekānte sthitaḥ khalu kāśyapo devaputro bhagavantam etad avocat — “bhikṣuṃ bhagavān prakāśayasi, na ca bhikṣor anuśāsanam” iti. “tena hi kāśyapa, tad evātra pratibhātu” iti.\\
Thus have I heard. At one time the Bhagavān was dwelling in Śrāvastī, in Jeta's Grove, Anāthapiṇḍada's Park. Then, when the night was advanced, the devaputra Kāśyapa, of surpassing beauty, illuminating the whole of Jeta's Grove, approached the Bhagavān. Having approached and paid homage to the Bhagavān, he stood to one side. Standing to one side, the devaputra Kāśyapa said this to the Bhagavān: “You describe the monk, but not the monk’s instruction.” “In that case, Kāśyapa, let that be made clear (by you) right here.”

“सुभाषितस्य शिक्षेत, श्रमणोपासनस्य च। \\
एकासनस्य च रहसि, चित्तोपशमस्य च” इति।
\\
“subhāṣitasya śikṣeta, śramaṇopāsanasya ca. \\
ekāsanasya ca rahasi, cittopaśamasya ca” iti.
\\
“One should train in what is well-spoken, and in attending on ascetics. \\
And in sitting alone in seclusion, and in the calming of the mind.”

इदमवोचत् काश्यपो देवपुत्रः; समनुज्ञातवान् शास्ता। अथ खलु काश्यपो देवपुत्रः “समनुज्ञातोऽहं शास्त्रा” इति भगवन्तमभिवाद्य प्रदक्षिणं कृत्वा तत्रैवान्तरधात्।\\
idam avocat kāśyapo devaputraḥ; samanujñātavān śāstā. atha khalu kāśyapo devaputraḥ “samanujñāto'haṃ śāstrā” iti bhagavantam abhivādya pradakṣiṇaṃ kṛtvā tatraivāntaradhāt.\\
The devaputra Kāśyapa said this, and the Teacher approved. Then the devaputra Kāśyapa, thinking, “The Teacher has approved of me,” paid homage to the Bhagavān, circumambulated him to the right, and vanished right there.

sn1.10 
sn 
 sn2.2
Search
buddhism/sn/sn2.1.txt · Last modified: 2025/09/02 13:19