This is a Sanskrit & English translation of https://suttacentral.net/sn2.2/pli/ms
सम्युक्तनिकायः २.२ — द्वितीयकाश्यपसूक्तम्
saṃyuktanikāyaḥ 2.2 — dvitīyakāśyapasūktam
Saṃyukta Nikāya 2.2 — With Kāśyapa (2)
श्रावस्तीनिदानम्। एकान्ते स्थितः खलु काश्यपो देवपुत्रो भगवतोऽन्तिके इमां गाथामभाषत —
śrāvastīnidānam. ekānte sthitaḥ khalu kāśyapo devaputro bhagavato'ntike imāṃ gāthām abhāṣata —
In Śrāvastī. Standing to one side, the devaputra Kāśyapa spoke this verse in the presence of the Bhagavān —
“भिक्षुः स्याद् ध्यायी विमुक्तचित्तः,
आकाङ्क्षेच्चेद् हृदयस्यानुप्राप्तिम्।
लोकस्य ज्ञात्वोदयव्ययं च,
सुचेता अनिश्रितस्तदानृशंसः” इति।
“bhikṣuḥ syād dhyāyī vimuktacittaḥ,
ākāṅkṣec ced hṛdayasyānuprāptim.
lokasya jñātvodayavyayaṃ ca,
sucetā aniśritas tadānṛśaṃsaḥ” iti.
“A monk should be a meditator with a liberated mind,
if he should aspire to attain the heart’s goal.
Knowing the arising and passing away of the world,
with a good mind, unattached — (but) being kind to it”