You are here: Home » buddhism » sn » sn2.3
sn2.2 
 sn2.4

This is a Sanskrit & English translation of https://suttacentral.net/sn2.3/pli/ms


सम्युक्तनिकायः २.३ — मघवन्सूक्तम्
saṃyuktanikāyaḥ 2.3 — maghavansūktam
Saṃyukta Nikāya 2.3 — Maghavan


श्रावस्तीनिदानम्। अथ खलु मघवा देवपुत्रोऽतिक्रान्तायां रात्र्यामतिक्रान्तवर्णः केवलकल्पं जेतवनमवभास्य भगवन्तमुपसमक्रामत्; उपसङ्क्रम्य भगवन्तमभिवाद्यैकान्तेऽस्थात्। एकान्ते स्थितः खलु मघवा देवपुत्रो भगवन्तं गाथयाध्यभाषत —
śrāvastīnidānam. atha khalu maghavā devaputro ’tikrāntāyāṃ rātryām atikrāntavarṇaḥ kevalakalpaṃ jetavanam avabhāsya bhagavantam upasamakrāmat; upasaṅkramya bhagavantam abhivādyaikānte ’sthāt. ekānte sthitaḥ khalu maghavā devaputro bhagavantaṃ gāthayādhyabhāṣata —
The setting is Śrāvastī. Then, when the night was advanced, the devaputra Maghavan, of surpassing beauty, illuminating the whole of Jeta's Grove, approached the Bhagavān. Having approached and paid homage to the Bhagavān, he stood to one side. Standing to one side, the devaputra Maghavan addressed the Bhagavān with a verse:

“किंस्विच्छित्त्वा सुखं शेते, किंस्विच्छित्त्वा न शोचति।
कस्यस्विदेकधर्मस्य, वधं रोचसे गौतम” इति।

“kiṃ svic chittvā sukhaṃ śete, kiṃ svic chittvā na śocati.
kasya svid ekadharmasya, vadhaṃ rocase gautama” iti.

“Having cut off what does one sleep peacefully? Having cut off what does one not grieve?
Of what one thing, O Gautama, do you approve the destruction?”

“क्रोधं छित्त्वा सुखं शेते, क्रोधं छित्त्वा न शोचति।
क्रोधस्य विषमूलस्य, मधुराग्रस्य वृत्रहन्।
वधमार्याः प्रशंसन्ति, तं हि छित्त्वा न शोचति” इति।

“krodhaṃ chittvā sukhaṃ śete, krodhaṃ chittvā na śocati.
krodhasya viṣamūlasya, madhurāgrasya vṛtrahan.
vadham āryāḥ praśaṃsanti, taṃ hi chittvā na śocati” iti.

“Having cut off anger, one sleeps peacefully; having cut off anger, one does not grieve.
Of anger, with its poison root and sweet tip, O Vṛtra-slayer,
the noble ones praise the destruction; for having cut it off, one does not grieve.”

sn2.2 
sn 
 sn2.4
Search
buddhism/sn/sn2.3.txt · Last modified: 2025/09/04 10:22